Declension table of ?agālitā

Deva

FeminineSingularDualPlural
Nominativeagālitā agālite agālitāḥ
Vocativeagālite agālite agālitāḥ
Accusativeagālitām agālite agālitāḥ
Instrumentalagālitayā agālitābhyām agālitābhiḥ
Dativeagālitāyai agālitābhyām agālitābhyaḥ
Ablativeagālitāyāḥ agālitābhyām agālitābhyaḥ
Genitiveagālitāyāḥ agālitayoḥ agālitānām
Locativeagālitāyām agālitayoḥ agālitāsu

Adverb -agālitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria