Declension table of ?agālita

Deva

NeuterSingularDualPlural
Nominativeagālitam agālite agālitāni
Vocativeagālita agālite agālitāni
Accusativeagālitam agālite agālitāni
Instrumentalagālitena agālitābhyām agālitaiḥ
Dativeagālitāya agālitābhyām agālitebhyaḥ
Ablativeagālitāt agālitābhyām agālitebhyaḥ
Genitiveagālitasya agālitayoḥ agālitānām
Locativeagālite agālitayoḥ agāliteṣu

Compound agālita -

Adverb -agālitam -agālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria