Declension table of ?agālita

Deva

MasculineSingularDualPlural
Nominativeagālitaḥ agālitau agālitāḥ
Vocativeagālita agālitau agālitāḥ
Accusativeagālitam agālitau agālitān
Instrumentalagālitena agālitābhyām agālitaiḥ agālitebhiḥ
Dativeagālitāya agālitābhyām agālitebhyaḥ
Ablativeagālitāt agālitābhyām agālitebhyaḥ
Genitiveagālitasya agālitayoḥ agālitānām
Locativeagālite agālitayoḥ agāliteṣu

Compound agālita -

Adverb -agālitam -agālitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria