Declension table of ?agādharudhira

Deva

NeuterSingularDualPlural
Nominativeagādharudhiram agādharudhire agādharudhirāṇi
Vocativeagādharudhira agādharudhire agādharudhirāṇi
Accusativeagādharudhiram agādharudhire agādharudhirāṇi
Instrumentalagādharudhireṇa agādharudhirābhyām agādharudhiraiḥ
Dativeagādharudhirāya agādharudhirābhyām agādharudhirebhyaḥ
Ablativeagādharudhirāt agādharudhirābhyām agādharudhirebhyaḥ
Genitiveagādharudhirasya agādharudhirayoḥ agādharudhirāṇām
Locativeagādharudhire agādharudhirayoḥ agādharudhireṣu

Compound agādharudhira -

Adverb -agādharudhiram -agādharudhirāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria