Declension table of agādhajalaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | agādhajalaḥ | agādhajalau | agādhajalāḥ |
Vocative | agādhajala | agādhajalau | agādhajalāḥ |
Accusative | agādhajalam | agādhajalau | agādhajalān |
Instrumental | agādhajalena | agādhajalābhyām | agādhajalaiḥ |
Dative | agādhajalāya | agādhajalābhyām | agādhajalebhyaḥ |
Ablative | agādhajalāt | agādhajalābhyām | agādhajalebhyaḥ |
Genitive | agādhajalasya | agādhajalayoḥ | agādhajalānām |
Locative | agādhajale | agādhajalayoḥ | agādhajaleṣu |