Declension table of ?agādhajala

Deva

MasculineSingularDualPlural
Nominativeagādhajalaḥ agādhajalau agādhajalāḥ
Vocativeagādhajala agādhajalau agādhajalāḥ
Accusativeagādhajalam agādhajalau agādhajalān
Instrumentalagādhajalena agādhajalābhyām agādhajalaiḥ agādhajalebhiḥ
Dativeagādhajalāya agādhajalābhyām agādhajalebhyaḥ
Ablativeagādhajalāt agādhajalābhyām agādhajalebhyaḥ
Genitiveagādhajalasya agādhajalayoḥ agādhajalānām
Locativeagādhajale agādhajalayoḥ agādhajaleṣu

Compound agādhajala -

Adverb -agādhajalam -agādhajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria