Declension table of ?agaṇitapratiyāta

Deva

NeuterSingularDualPlural
Nominativeagaṇitapratiyātam agaṇitapratiyāte agaṇitapratiyātāni
Vocativeagaṇitapratiyāta agaṇitapratiyāte agaṇitapratiyātāni
Accusativeagaṇitapratiyātam agaṇitapratiyāte agaṇitapratiyātāni
Instrumentalagaṇitapratiyātena agaṇitapratiyātābhyām agaṇitapratiyātaiḥ
Dativeagaṇitapratiyātāya agaṇitapratiyātābhyām agaṇitapratiyātebhyaḥ
Ablativeagaṇitapratiyātāt agaṇitapratiyātābhyām agaṇitapratiyātebhyaḥ
Genitiveagaṇitapratiyātasya agaṇitapratiyātayoḥ agaṇitapratiyātānām
Locativeagaṇitapratiyāte agaṇitapratiyātayoḥ agaṇitapratiyāteṣu

Compound agaṇitapratiyāta -

Adverb -agaṇitapratiyātam -agaṇitapratiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria