Declension table of ?agṛhyā

Deva

FeminineSingularDualPlural
Nominativeagṛhyā agṛhye agṛhyāḥ
Vocativeagṛhye agṛhye agṛhyāḥ
Accusativeagṛhyām agṛhye agṛhyāḥ
Instrumentalagṛhyayā agṛhyābhyām agṛhyābhiḥ
Dativeagṛhyāyai agṛhyābhyām agṛhyābhyaḥ
Ablativeagṛhyāyāḥ agṛhyābhyām agṛhyābhyaḥ
Genitiveagṛhyāyāḥ agṛhyayoḥ agṛhyāṇām
Locativeagṛhyāyām agṛhyayoḥ agṛhyāsu

Adverb -agṛhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria