Declension table of ?agṛhya

Deva

NeuterSingularDualPlural
Nominativeagṛhyam agṛhye agṛhyāṇi
Vocativeagṛhya agṛhye agṛhyāṇi
Accusativeagṛhyam agṛhye agṛhyāṇi
Instrumentalagṛhyeṇa agṛhyābhyām agṛhyaiḥ
Dativeagṛhyāya agṛhyābhyām agṛhyebhyaḥ
Ablativeagṛhyāt agṛhyābhyām agṛhyebhyaḥ
Genitiveagṛhyasya agṛhyayoḥ agṛhyāṇām
Locativeagṛhye agṛhyayoḥ agṛhyeṣu

Compound agṛhya -

Adverb -agṛhyam -agṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria