Declension table of ?agṛhītadiś

Deva

MasculineSingularDualPlural
Nominativeagṛhītadik agṛhītadiśau agṛhītadiśaḥ
Vocativeagṛhītadik agṛhītadiśau agṛhītadiśaḥ
Accusativeagṛhītadiśam agṛhītadiśau agṛhītadiśaḥ
Instrumentalagṛhītadiśā agṛhītadigbhyām agṛhītadigbhiḥ
Dativeagṛhītadiśe agṛhītadigbhyām agṛhītadigbhyaḥ
Ablativeagṛhītadiśaḥ agṛhītadigbhyām agṛhītadigbhyaḥ
Genitiveagṛhītadiśaḥ agṛhītadiśoḥ agṛhītadiśām
Locativeagṛhītadiśi agṛhītadiśoḥ agṛhītadikṣu

Compound agṛhītadik -

Adverb -agṛhītadik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria