Declension table of agṛhīta

Deva

MasculineSingularDualPlural
Nominativeagṛhītaḥ agṛhītau agṛhītāḥ
Vocativeagṛhīta agṛhītau agṛhītāḥ
Accusativeagṛhītam agṛhītau agṛhītān
Instrumentalagṛhītena agṛhītābhyām agṛhītaiḥ
Dativeagṛhītāya agṛhītābhyām agṛhītebhyaḥ
Ablativeagṛhītāt agṛhītābhyām agṛhītebhyaḥ
Genitiveagṛhītasya agṛhītayoḥ agṛhītānām
Locativeagṛhīte agṛhītayoḥ agṛhīteṣu

Compound agṛhīta -

Adverb -agṛhītam -agṛhītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria