Declension table of ?agṛha

Deva

NeuterSingularDualPlural
Nominativeagṛham agṛhe agṛhāṇi
Vocativeagṛha agṛhe agṛhāṇi
Accusativeagṛham agṛhe agṛhāṇi
Instrumentalagṛheṇa agṛhābhyām agṛhaiḥ
Dativeagṛhāya agṛhābhyām agṛhebhyaḥ
Ablativeagṛhāt agṛhābhyām agṛhebhyaḥ
Genitiveagṛhasya agṛhayoḥ agṛhāṇām
Locativeagṛhe agṛhayoḥ agṛheṣu

Compound agṛha -

Adverb -agṛham -agṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria