Declension table of ?agṛha

Deva

MasculineSingularDualPlural
Nominativeagṛhaḥ agṛhau agṛhāḥ
Vocativeagṛha agṛhau agṛhāḥ
Accusativeagṛham agṛhau agṛhān
Instrumentalagṛheṇa agṛhābhyām agṛhaiḥ agṛhebhiḥ
Dativeagṛhāya agṛhābhyām agṛhebhyaḥ
Ablativeagṛhāt agṛhābhyām agṛhebhyaḥ
Genitiveagṛhasya agṛhayoḥ agṛhāṇām
Locativeagṛhe agṛhayoḥ agṛheṣu

Compound agṛha -

Adverb -agṛham -agṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria