Declension table of ?agṛhṇatā

Deva

FeminineSingularDualPlural
Nominativeagṛhṇatā agṛhṇate agṛhṇatāḥ
Vocativeagṛhṇate agṛhṇate agṛhṇatāḥ
Accusativeagṛhṇatām agṛhṇate agṛhṇatāḥ
Instrumentalagṛhṇatayā agṛhṇatābhyām agṛhṇatābhiḥ
Dativeagṛhṇatāyai agṛhṇatābhyām agṛhṇatābhyaḥ
Ablativeagṛhṇatāyāḥ agṛhṇatābhyām agṛhṇatābhyaḥ
Genitiveagṛhṇatāyāḥ agṛhṇatayoḥ agṛhṇatānām
Locativeagṛhṇatāyām agṛhṇatayoḥ agṛhṇatāsu

Adverb -agṛhṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria