Declension table of ?agṛhṇat

Deva

MasculineSingularDualPlural
Nominativeagṛhṇan agṛhṇantau agṛhṇantaḥ
Vocativeagṛhṇan agṛhṇantau agṛhṇantaḥ
Accusativeagṛhṇantam agṛhṇantau agṛhṇataḥ
Instrumentalagṛhṇatā agṛhṇadbhyām agṛhṇadbhiḥ
Dativeagṛhṇate agṛhṇadbhyām agṛhṇadbhyaḥ
Ablativeagṛhṇataḥ agṛhṇadbhyām agṛhṇadbhyaḥ
Genitiveagṛhṇataḥ agṛhṇatoḥ agṛhṇatām
Locativeagṛhṇati agṛhṇatoḥ agṛhṇatsu

Compound agṛhṇat -

Adverb -agṛhṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria