Declension table of ?agṛbhītaśocis

Deva

NeuterSingularDualPlural
Nominativeagṛbhītaśociḥ agṛbhītaśociṣī agṛbhītaśocīṃṣi
Vocativeagṛbhītaśociḥ agṛbhītaśociṣī agṛbhītaśocīṃṣi
Accusativeagṛbhītaśociḥ agṛbhītaśociṣī agṛbhītaśocīṃṣi
Instrumentalagṛbhītaśociṣā agṛbhītaśocirbhyām agṛbhītaśocirbhiḥ
Dativeagṛbhītaśociṣe agṛbhītaśocirbhyām agṛbhītaśocirbhyaḥ
Ablativeagṛbhītaśociṣaḥ agṛbhītaśocirbhyām agṛbhītaśocirbhyaḥ
Genitiveagṛbhītaśociṣaḥ agṛbhītaśociṣoḥ agṛbhītaśociṣām
Locativeagṛbhītaśociṣi agṛbhītaśociṣoḥ agṛbhītaśociḥṣu

Compound agṛbhītaśocis -

Adverb -agṛbhītaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria