Declension table of agṛbhītaśocisDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | agṛbhītaśociḥ | agṛbhītaśociṣī | agṛbhītaśocīṃṣi |
Vocative | agṛbhītaśociḥ | agṛbhītaśociṣī | agṛbhītaśocīṃṣi |
Accusative | agṛbhītaśociḥ | agṛbhītaśociṣī | agṛbhītaśocīṃṣi |
Instrumental | agṛbhītaśociṣā | agṛbhītaśocirbhyām | agṛbhītaśocirbhiḥ |
Dative | agṛbhītaśociṣe | agṛbhītaśocirbhyām | agṛbhītaśocirbhyaḥ |
Ablative | agṛbhītaśociṣaḥ | agṛbhītaśocirbhyām | agṛbhītaśocirbhyaḥ |
Genitive | agṛbhītaśociṣaḥ | agṛbhītaśociṣoḥ | agṛbhītaśociṣām |
Locative | agṛbhītaśociṣi | agṛbhītaśociṣoḥ | agṛbhītaśociḥṣu |