Declension table of ?aṅkuśitā

Deva

FeminineSingularDualPlural
Nominativeaṅkuśitā aṅkuśite aṅkuśitāḥ
Vocativeaṅkuśite aṅkuśite aṅkuśitāḥ
Accusativeaṅkuśitām aṅkuśite aṅkuśitāḥ
Instrumentalaṅkuśitayā aṅkuśitābhyām aṅkuśitābhiḥ
Dativeaṅkuśitāyai aṅkuśitābhyām aṅkuśitābhyaḥ
Ablativeaṅkuśitāyāḥ aṅkuśitābhyām aṅkuśitābhyaḥ
Genitiveaṅkuśitāyāḥ aṅkuśitayoḥ aṅkuśitānām
Locativeaṅkuśitāyām aṅkuśitayoḥ aṅkuśitāsu

Adverb -aṅkuśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria