Declension table of ?aṅkuravatā

Deva

FeminineSingularDualPlural
Nominativeaṅkuravatā aṅkuravate aṅkuravatāḥ
Vocativeaṅkuravate aṅkuravate aṅkuravatāḥ
Accusativeaṅkuravatām aṅkuravate aṅkuravatāḥ
Instrumentalaṅkuravatayā aṅkuravatābhyām aṅkuravatābhiḥ
Dativeaṅkuravatāyai aṅkuravatābhyām aṅkuravatābhyaḥ
Ablativeaṅkuravatāyāḥ aṅkuravatābhyām aṅkuravatābhyaḥ
Genitiveaṅkuravatāyāḥ aṅkuravatayoḥ aṅkuravatānām
Locativeaṅkuravatāyām aṅkuravatayoḥ aṅkuravatāsu

Adverb -aṅkuravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria