Declension table of ?aṅkuravat

Deva

MasculineSingularDualPlural
Nominativeaṅkuravān aṅkuravantau aṅkuravantaḥ
Vocativeaṅkuravan aṅkuravantau aṅkuravantaḥ
Accusativeaṅkuravantam aṅkuravantau aṅkuravataḥ
Instrumentalaṅkuravatā aṅkuravadbhyām aṅkuravadbhiḥ
Dativeaṅkuravate aṅkuravadbhyām aṅkuravadbhyaḥ
Ablativeaṅkuravataḥ aṅkuravadbhyām aṅkuravadbhyaḥ
Genitiveaṅkuravataḥ aṅkuravatoḥ aṅkuravatām
Locativeaṅkuravati aṅkuravatoḥ aṅkuravatsu

Compound aṅkuravat -

Adverb -aṅkuravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria