Declension table of ?aṅkurāropaṇa

Deva

NeuterSingularDualPlural
Nominativeaṅkurāropaṇam aṅkurāropaṇe aṅkurāropaṇāni
Vocativeaṅkurāropaṇa aṅkurāropaṇe aṅkurāropaṇāni
Accusativeaṅkurāropaṇam aṅkurāropaṇe aṅkurāropaṇāni
Instrumentalaṅkurāropaṇena aṅkurāropaṇābhyām aṅkurāropaṇaiḥ
Dativeaṅkurāropaṇāya aṅkurāropaṇābhyām aṅkurāropaṇebhyaḥ
Ablativeaṅkurāropaṇāt aṅkurāropaṇābhyām aṅkurāropaṇebhyaḥ
Genitiveaṅkurāropaṇasya aṅkurāropaṇayoḥ aṅkurāropaṇānām
Locativeaṅkurāropaṇe aṅkurāropaṇayoḥ aṅkurāropaṇeṣu

Compound aṅkurāropaṇa -

Adverb -aṅkurāropaṇam -aṅkurāropaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria