Declension table of ?aṅkoṭha

Deva

MasculineSingularDualPlural
Nominativeaṅkoṭhaḥ aṅkoṭhau aṅkoṭhāḥ
Vocativeaṅkoṭha aṅkoṭhau aṅkoṭhāḥ
Accusativeaṅkoṭham aṅkoṭhau aṅkoṭhān
Instrumentalaṅkoṭhena aṅkoṭhābhyām aṅkoṭhaiḥ aṅkoṭhebhiḥ
Dativeaṅkoṭhāya aṅkoṭhābhyām aṅkoṭhebhyaḥ
Ablativeaṅkoṭhāt aṅkoṭhābhyām aṅkoṭhebhyaḥ
Genitiveaṅkoṭhasya aṅkoṭhayoḥ aṅkoṭhānām
Locativeaṅkoṭhe aṅkoṭhayoḥ aṅkoṭheṣu

Compound aṅkoṭha -

Adverb -aṅkoṭham -aṅkoṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria