Declension table of ?aṅkoṭa

Deva

MasculineSingularDualPlural
Nominativeaṅkoṭaḥ aṅkoṭau aṅkoṭāḥ
Vocativeaṅkoṭa aṅkoṭau aṅkoṭāḥ
Accusativeaṅkoṭam aṅkoṭau aṅkoṭān
Instrumentalaṅkoṭena aṅkoṭābhyām aṅkoṭaiḥ aṅkoṭebhiḥ
Dativeaṅkoṭāya aṅkoṭābhyām aṅkoṭebhyaḥ
Ablativeaṅkoṭāt aṅkoṭābhyām aṅkoṭebhyaḥ
Genitiveaṅkoṭasya aṅkoṭayoḥ aṅkoṭānām
Locativeaṅkoṭe aṅkoṭayoḥ aṅkoṭeṣu

Compound aṅkoṭa -

Adverb -aṅkoṭam -aṅkoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria