Declension table of ?aṅkasañjñā

Deva

FeminineSingularDualPlural
Nominativeaṅkasañjñā aṅkasañjñe aṅkasañjñāḥ
Vocativeaṅkasañjñe aṅkasañjñe aṅkasañjñāḥ
Accusativeaṅkasañjñām aṅkasañjñe aṅkasañjñāḥ
Instrumentalaṅkasañjñayā aṅkasañjñābhyām aṅkasañjñābhiḥ
Dativeaṅkasañjñāyai aṅkasañjñābhyām aṅkasañjñābhyaḥ
Ablativeaṅkasañjñāyāḥ aṅkasañjñābhyām aṅkasañjñābhyaḥ
Genitiveaṅkasañjñāyāḥ aṅkasañjñayoḥ aṅkasañjñānām
Locativeaṅkasañjñāyām aṅkasañjñayoḥ aṅkasañjñāsu

Adverb -aṅkasañjñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria