Declension table of ?aṅkamukha

Deva

NeuterSingularDualPlural
Nominativeaṅkamukham aṅkamukhe aṅkamukhāni
Vocativeaṅkamukha aṅkamukhe aṅkamukhāni
Accusativeaṅkamukham aṅkamukhe aṅkamukhāni
Instrumentalaṅkamukhena aṅkamukhābhyām aṅkamukhaiḥ
Dativeaṅkamukhāya aṅkamukhābhyām aṅkamukhebhyaḥ
Ablativeaṅkamukhāt aṅkamukhābhyām aṅkamukhebhyaḥ
Genitiveaṅkamukhasya aṅkamukhayoḥ aṅkamukhānām
Locativeaṅkamukhe aṅkamukhayoḥ aṅkamukheṣu

Compound aṅkamukha -

Adverb -aṅkamukham -aṅkamukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria