Declension table of ?aṅkalakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeaṅkalakṣaṇam aṅkalakṣaṇe aṅkalakṣaṇāni
Vocativeaṅkalakṣaṇa aṅkalakṣaṇe aṅkalakṣaṇāni
Accusativeaṅkalakṣaṇam aṅkalakṣaṇe aṅkalakṣaṇāni
Instrumentalaṅkalakṣaṇena aṅkalakṣaṇābhyām aṅkalakṣaṇaiḥ
Dativeaṅkalakṣaṇāya aṅkalakṣaṇābhyām aṅkalakṣaṇebhyaḥ
Ablativeaṅkalakṣaṇāt aṅkalakṣaṇābhyām aṅkalakṣaṇebhyaḥ
Genitiveaṅkalakṣaṇasya aṅkalakṣaṇayoḥ aṅkalakṣaṇānām
Locativeaṅkalakṣaṇe aṅkalakṣaṇayoḥ aṅkalakṣaṇeṣu

Compound aṅkalakṣaṇa -

Adverb -aṅkalakṣaṇam -aṅkalakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria