Declension table of ?aṅkagatā

Deva

FeminineSingularDualPlural
Nominativeaṅkagatā aṅkagate aṅkagatāḥ
Vocativeaṅkagate aṅkagate aṅkagatāḥ
Accusativeaṅkagatām aṅkagate aṅkagatāḥ
Instrumentalaṅkagatayā aṅkagatābhyām aṅkagatābhiḥ
Dativeaṅkagatāyai aṅkagatābhyām aṅkagatābhyaḥ
Ablativeaṅkagatāyāḥ aṅkagatābhyām aṅkagatābhyaḥ
Genitiveaṅkagatāyāḥ aṅkagatayoḥ aṅkagatānām
Locativeaṅkagatāyām aṅkagatayoḥ aṅkagatāsu

Adverb -aṅkagatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria