Declension table of ?aṅkaccheda

Deva

MasculineSingularDualPlural
Nominativeaṅkacchedaḥ aṅkacchedau aṅkacchedāḥ
Vocativeaṅkaccheda aṅkacchedau aṅkacchedāḥ
Accusativeaṅkacchedam aṅkacchedau aṅkacchedān
Instrumentalaṅkacchedena aṅkacchedābhyām aṅkacchedaiḥ aṅkacchedebhiḥ
Dativeaṅkacchedāya aṅkacchedābhyām aṅkacchedebhyaḥ
Ablativeaṅkacchedāt aṅkacchedābhyām aṅkacchedebhyaḥ
Genitiveaṅkacchedasya aṅkacchedayoḥ aṅkacchedānām
Locativeaṅkacchede aṅkacchedayoḥ aṅkacchedeṣu

Compound aṅkaccheda -

Adverb -aṅkacchedam -aṅkacchedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria