Declension table of ?aṅkabandha

Deva

MasculineSingularDualPlural
Nominativeaṅkabandhaḥ aṅkabandhau aṅkabandhāḥ
Vocativeaṅkabandha aṅkabandhau aṅkabandhāḥ
Accusativeaṅkabandham aṅkabandhau aṅkabandhān
Instrumentalaṅkabandhena aṅkabandhābhyām aṅkabandhaiḥ aṅkabandhebhiḥ
Dativeaṅkabandhāya aṅkabandhābhyām aṅkabandhebhyaḥ
Ablativeaṅkabandhāt aṅkabandhābhyām aṅkabandhebhyaḥ
Genitiveaṅkabandhasya aṅkabandhayoḥ aṅkabandhānām
Locativeaṅkabandhe aṅkabandhayoḥ aṅkabandheṣu

Compound aṅkabandha -

Adverb -aṅkabandham -aṅkabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria