Declension table of ?aṅkāṅka

Deva

NeuterSingularDualPlural
Nominativeaṅkāṅkam aṅkāṅke aṅkāṅkāni
Vocativeaṅkāṅka aṅkāṅke aṅkāṅkāni
Accusativeaṅkāṅkam aṅkāṅke aṅkāṅkāni
Instrumentalaṅkāṅkena aṅkāṅkābhyām aṅkāṅkaiḥ
Dativeaṅkāṅkāya aṅkāṅkābhyām aṅkāṅkebhyaḥ
Ablativeaṅkāṅkāt aṅkāṅkābhyām aṅkāṅkebhyaḥ
Genitiveaṅkāṅkasya aṅkāṅkayoḥ aṅkāṅkānām
Locativeaṅkāṅke aṅkāṅkayoḥ aṅkāṅkeṣu

Compound aṅkāṅka -

Adverb -aṅkāṅkam -aṅkāṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria