Declension table of aṅgurīyaka

Deva

MasculineSingularDualPlural
Nominativeaṅgurīyakaḥ aṅgurīyakau aṅgurīyakāḥ
Vocativeaṅgurīyaka aṅgurīyakau aṅgurīyakāḥ
Accusativeaṅgurīyakam aṅgurīyakau aṅgurīyakān
Instrumentalaṅgurīyakeṇa aṅgurīyakābhyām aṅgurīyakaiḥ aṅgurīyakebhiḥ
Dativeaṅgurīyakāya aṅgurīyakābhyām aṅgurīyakebhyaḥ
Ablativeaṅgurīyakāt aṅgurīyakābhyām aṅgurīyakebhyaḥ
Genitiveaṅgurīyakasya aṅgurīyakayoḥ aṅgurīyakāṇām
Locativeaṅgurīyake aṅgurīyakayoḥ aṅgurīyakeṣu

Compound aṅgurīyaka -

Adverb -aṅgurīyakam -aṅgurīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria