Declension table of aṅgurī

Deva

FeminineSingularDualPlural
Nominativeaṅgurī aṅguryau aṅguryaḥ
Vocativeaṅguri aṅguryau aṅguryaḥ
Accusativeaṅgurīm aṅguryau aṅgurīḥ
Instrumentalaṅguryā aṅgurībhyām aṅgurībhiḥ
Dativeaṅguryai aṅgurībhyām aṅgurībhyaḥ
Ablativeaṅguryāḥ aṅgurībhyām aṅgurībhyaḥ
Genitiveaṅguryāḥ aṅguryoḥ aṅgurīṇām
Locativeaṅguryām aṅguryoḥ aṅgurīṣu

Compound aṅguri - aṅgurī -

Adverb -aṅguri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria