Declension table of ?aṅguliveṣṭana

Deva

NeuterSingularDualPlural
Nominativeaṅguliveṣṭanam aṅguliveṣṭane aṅguliveṣṭanāni
Vocativeaṅguliveṣṭana aṅguliveṣṭane aṅguliveṣṭanāni
Accusativeaṅguliveṣṭanam aṅguliveṣṭane aṅguliveṣṭanāni
Instrumentalaṅguliveṣṭanena aṅguliveṣṭanābhyām aṅguliveṣṭanaiḥ
Dativeaṅguliveṣṭanāya aṅguliveṣṭanābhyām aṅguliveṣṭanebhyaḥ
Ablativeaṅguliveṣṭanāt aṅguliveṣṭanābhyām aṅguliveṣṭanebhyaḥ
Genitiveaṅguliveṣṭanasya aṅguliveṣṭanayoḥ aṅguliveṣṭanānām
Locativeaṅguliveṣṭane aṅguliveṣṭanayoḥ aṅguliveṣṭaneṣu

Compound aṅguliveṣṭana -

Adverb -aṅguliveṣṭanam -aṅguliveṣṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria