Declension table of ?aṅgulitravatā

Deva

FeminineSingularDualPlural
Nominativeaṅgulitravatā aṅgulitravate aṅgulitravatāḥ
Vocativeaṅgulitravate aṅgulitravate aṅgulitravatāḥ
Accusativeaṅgulitravatām aṅgulitravate aṅgulitravatāḥ
Instrumentalaṅgulitravatayā aṅgulitravatābhyām aṅgulitravatābhiḥ
Dativeaṅgulitravatāyai aṅgulitravatābhyām aṅgulitravatābhyaḥ
Ablativeaṅgulitravatāyāḥ aṅgulitravatābhyām aṅgulitravatābhyaḥ
Genitiveaṅgulitravatāyāḥ aṅgulitravatayoḥ aṅgulitravatānām
Locativeaṅgulitravatāyām aṅgulitravatayoḥ aṅgulitravatāsu

Adverb -aṅgulitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria