Declension table of ?aṅgulitravat

Deva

NeuterSingularDualPlural
Nominativeaṅgulitravat aṅgulitravantī aṅgulitravatī aṅgulitravanti
Vocativeaṅgulitravat aṅgulitravantī aṅgulitravatī aṅgulitravanti
Accusativeaṅgulitravat aṅgulitravantī aṅgulitravatī aṅgulitravanti
Instrumentalaṅgulitravatā aṅgulitravadbhyām aṅgulitravadbhiḥ
Dativeaṅgulitravate aṅgulitravadbhyām aṅgulitravadbhyaḥ
Ablativeaṅgulitravataḥ aṅgulitravadbhyām aṅgulitravadbhyaḥ
Genitiveaṅgulitravataḥ aṅgulitravatoḥ aṅgulitravatām
Locativeaṅgulitravati aṅgulitravatoḥ aṅgulitravatsu

Adverb -aṅgulitravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria