Declension table of ?aṅgulitravat

Deva

MasculineSingularDualPlural
Nominativeaṅgulitravān aṅgulitravantau aṅgulitravantaḥ
Vocativeaṅgulitravan aṅgulitravantau aṅgulitravantaḥ
Accusativeaṅgulitravantam aṅgulitravantau aṅgulitravataḥ
Instrumentalaṅgulitravatā aṅgulitravadbhyām aṅgulitravadbhiḥ
Dativeaṅgulitravate aṅgulitravadbhyām aṅgulitravadbhyaḥ
Ablativeaṅgulitravataḥ aṅgulitravadbhyām aṅgulitravadbhyaḥ
Genitiveaṅgulitravataḥ aṅgulitravatoḥ aṅgulitravatām
Locativeaṅgulitravati aṅgulitravatoḥ aṅgulitravatsu

Compound aṅgulitravat -

Adverb -aṅgulitravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria