Declension table of ?aṅgulitrāṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgulitrāṇam aṅgulitrāṇe aṅgulitrāṇāni
Vocativeaṅgulitrāṇa aṅgulitrāṇe aṅgulitrāṇāni
Accusativeaṅgulitrāṇam aṅgulitrāṇe aṅgulitrāṇāni
Instrumentalaṅgulitrāṇena aṅgulitrāṇābhyām aṅgulitrāṇaiḥ
Dativeaṅgulitrāṇāya aṅgulitrāṇābhyām aṅgulitrāṇebhyaḥ
Ablativeaṅgulitrāṇāt aṅgulitrāṇābhyām aṅgulitrāṇebhyaḥ
Genitiveaṅgulitrāṇasya aṅgulitrāṇayoḥ aṅgulitrāṇānām
Locativeaṅgulitrāṇe aṅgulitrāṇayoḥ aṅgulitrāṇeṣu

Compound aṅgulitrāṇa -

Adverb -aṅgulitrāṇam -aṅgulitrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria