Declension table of ?aṅgulisandeśa

Deva

MasculineSingularDualPlural
Nominativeaṅgulisandeśaḥ aṅgulisandeśau aṅgulisandeśāḥ
Vocativeaṅgulisandeśa aṅgulisandeśau aṅgulisandeśāḥ
Accusativeaṅgulisandeśam aṅgulisandeśau aṅgulisandeśān
Instrumentalaṅgulisandeśena aṅgulisandeśābhyām aṅgulisandeśaiḥ aṅgulisandeśebhiḥ
Dativeaṅgulisandeśāya aṅgulisandeśābhyām aṅgulisandeśebhyaḥ
Ablativeaṅgulisandeśāt aṅgulisandeśābhyām aṅgulisandeśebhyaḥ
Genitiveaṅgulisandeśasya aṅgulisandeśayoḥ aṅgulisandeśānām
Locativeaṅgulisandeśe aṅgulisandeśayoḥ aṅgulisandeśeṣu

Compound aṅgulisandeśa -

Adverb -aṅgulisandeśam -aṅgulisandeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria