Declension table of ?aṅguliprāśana

Deva

NeuterSingularDualPlural
Nominativeaṅguliprāśanam aṅguliprāśane aṅguliprāśanāni
Vocativeaṅguliprāśana aṅguliprāśane aṅguliprāśanāni
Accusativeaṅguliprāśanam aṅguliprāśane aṅguliprāśanāni
Instrumentalaṅguliprāśanena aṅguliprāśanābhyām aṅguliprāśanaiḥ
Dativeaṅguliprāśanāya aṅguliprāśanābhyām aṅguliprāśanebhyaḥ
Ablativeaṅguliprāśanāt aṅguliprāśanābhyām aṅguliprāśanebhyaḥ
Genitiveaṅguliprāśanasya aṅguliprāśanayoḥ aṅguliprāśanānām
Locativeaṅguliprāśane aṅguliprāśanayoḥ aṅguliprāśaneṣu

Compound aṅguliprāśana -

Adverb -aṅguliprāśanam -aṅguliprāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria