Declension table of ?aṅgulimātra

Deva

MasculineSingularDualPlural
Nominativeaṅgulimātraḥ aṅgulimātrau aṅgulimātrāḥ
Vocativeaṅgulimātra aṅgulimātrau aṅgulimātrāḥ
Accusativeaṅgulimātram aṅgulimātrau aṅgulimātrān
Instrumentalaṅgulimātreṇa aṅgulimātrābhyām aṅgulimātraiḥ aṅgulimātrebhiḥ
Dativeaṅgulimātrāya aṅgulimātrābhyām aṅgulimātrebhyaḥ
Ablativeaṅgulimātrāt aṅgulimātrābhyām aṅgulimātrebhyaḥ
Genitiveaṅgulimātrasya aṅgulimātrayoḥ aṅgulimātrāṇām
Locativeaṅgulimātre aṅgulimātrayoḥ aṅgulimātreṣu

Compound aṅgulimātra -

Adverb -aṅgulimātram -aṅgulimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria