Declension table of aṅgulīya

Deva

NeuterSingularDualPlural
Nominativeaṅgulīyam aṅgulīye aṅgulīyāni
Vocativeaṅgulīya aṅgulīye aṅgulīyāni
Accusativeaṅgulīyam aṅgulīye aṅgulīyāni
Instrumentalaṅgulīyena aṅgulīyābhyām aṅgulīyaiḥ
Dativeaṅgulīyāya aṅgulīyābhyām aṅgulīyebhyaḥ
Ablativeaṅgulīyāt aṅgulīyābhyām aṅgulīyebhyaḥ
Genitiveaṅgulīyasya aṅgulīyayoḥ aṅgulīyānām
Locativeaṅgulīye aṅgulīyayoḥ aṅgulīyeṣu

Compound aṅgulīya -

Adverb -aṅgulīyam -aṅgulīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria