Declension table of aṅgulīveṣṭa

Deva

MasculineSingularDualPlural
Nominativeaṅgulīveṣṭaḥ aṅgulīveṣṭau aṅgulīveṣṭāḥ
Vocativeaṅgulīveṣṭa aṅgulīveṣṭau aṅgulīveṣṭāḥ
Accusativeaṅgulīveṣṭam aṅgulīveṣṭau aṅgulīveṣṭān
Instrumentalaṅgulīveṣṭena aṅgulīveṣṭābhyām aṅgulīveṣṭaiḥ aṅgulīveṣṭebhiḥ
Dativeaṅgulīveṣṭāya aṅgulīveṣṭābhyām aṅgulīveṣṭebhyaḥ
Ablativeaṅgulīveṣṭāt aṅgulīveṣṭābhyām aṅgulīveṣṭebhyaḥ
Genitiveaṅgulīveṣṭasya aṅgulīveṣṭayoḥ aṅgulīveṣṭānām
Locativeaṅgulīveṣṭe aṅgulīveṣṭayoḥ aṅgulīveṣṭeṣu

Compound aṅgulīveṣṭa -

Adverb -aṅgulīveṣṭam -aṅgulīveṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria