Declension table of ?aṅgulīmukha

Deva

NeuterSingularDualPlural
Nominativeaṅgulīmukham aṅgulīmukhe aṅgulīmukhāni
Vocativeaṅgulīmukha aṅgulīmukhe aṅgulīmukhāni
Accusativeaṅgulīmukham aṅgulīmukhe aṅgulīmukhāni
Instrumentalaṅgulīmukhena aṅgulīmukhābhyām aṅgulīmukhaiḥ
Dativeaṅgulīmukhāya aṅgulīmukhābhyām aṅgulīmukhebhyaḥ
Ablativeaṅgulīmukhāt aṅgulīmukhābhyām aṅgulīmukhebhyaḥ
Genitiveaṅgulīmukhasya aṅgulīmukhayoḥ aṅgulīmukhānām
Locativeaṅgulīmukhe aṅgulīmukhayoḥ aṅgulīmukheṣu

Compound aṅgulīmukha -

Adverb -aṅgulīmukham -aṅgulīmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria