Declension table of ?aṅgulībhaṅga

Deva

MasculineSingularDualPlural
Nominativeaṅgulībhaṅgaḥ aṅgulībhaṅgau aṅgulībhaṅgāḥ
Vocativeaṅgulībhaṅga aṅgulībhaṅgau aṅgulībhaṅgāḥ
Accusativeaṅgulībhaṅgam aṅgulībhaṅgau aṅgulībhaṅgān
Instrumentalaṅgulībhaṅgena aṅgulībhaṅgābhyām aṅgulībhaṅgaiḥ aṅgulībhaṅgebhiḥ
Dativeaṅgulībhaṅgāya aṅgulībhaṅgābhyām aṅgulībhaṅgebhyaḥ
Ablativeaṅgulībhaṅgāt aṅgulībhaṅgābhyām aṅgulībhaṅgebhyaḥ
Genitiveaṅgulībhaṅgasya aṅgulībhaṅgayoḥ aṅgulībhaṅgānām
Locativeaṅgulībhaṅge aṅgulībhaṅgayoḥ aṅgulībhaṅgeṣu

Compound aṅgulībhaṅga -

Adverb -aṅgulībhaṅgam -aṅgulībhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria