Declension table of aṅguliṣaṅga

Deva

NeuterSingularDualPlural
Nominativeaṅguliṣaṅgam aṅguliṣaṅge aṅguliṣaṅgāṇi
Vocativeaṅguliṣaṅga aṅguliṣaṅge aṅguliṣaṅgāṇi
Accusativeaṅguliṣaṅgam aṅguliṣaṅge aṅguliṣaṅgāṇi
Instrumentalaṅguliṣaṅgeṇa aṅguliṣaṅgābhyām aṅguliṣaṅgaiḥ
Dativeaṅguliṣaṅgāya aṅguliṣaṅgābhyām aṅguliṣaṅgebhyaḥ
Ablativeaṅguliṣaṅgāt aṅguliṣaṅgābhyām aṅguliṣaṅgebhyaḥ
Genitiveaṅguliṣaṅgasya aṅguliṣaṅgayoḥ aṅguliṣaṅgāṇām
Locativeaṅguliṣaṅge aṅguliṣaṅgayoḥ aṅguliṣaṅgeṣu

Compound aṅguliṣaṅga -

Adverb -aṅguliṣaṅgam -aṅguliṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria