Declension table of aṅguliṣaṅga

Deva

MasculineSingularDualPlural
Nominativeaṅguliṣaṅgaḥ aṅguliṣaṅgau aṅguliṣaṅgāḥ
Vocativeaṅguliṣaṅga aṅguliṣaṅgau aṅguliṣaṅgāḥ
Accusativeaṅguliṣaṅgam aṅguliṣaṅgau aṅguliṣaṅgān
Instrumentalaṅguliṣaṅgeṇa aṅguliṣaṅgābhyām aṅguliṣaṅgaiḥ aṅguliṣaṅgebhiḥ
Dativeaṅguliṣaṅgāya aṅguliṣaṅgābhyām aṅguliṣaṅgebhyaḥ
Ablativeaṅguliṣaṅgāt aṅguliṣaṅgābhyām aṅguliṣaṅgebhyaḥ
Genitiveaṅguliṣaṅgasya aṅguliṣaṅgayoḥ aṅguliṣaṅgāṇām
Locativeaṅguliṣaṅge aṅguliṣaṅgayoḥ aṅguliṣaṅgeṣu

Compound aṅguliṣaṅga -

Adverb -aṅguliṣaṅgam -aṅguliṣaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria