Declension table of ?aṅgularāji

Deva

MasculineSingularDualPlural
Nominativeaṅgularājiḥ aṅgularājī aṅgularājayaḥ
Vocativeaṅgularāje aṅgularājī aṅgularājayaḥ
Accusativeaṅgularājim aṅgularājī aṅgularājīn
Instrumentalaṅgularājinā aṅgularājibhyām aṅgularājibhiḥ
Dativeaṅgularājaye aṅgularājibhyām aṅgularājibhyaḥ
Ablativeaṅgularājeḥ aṅgularājibhyām aṅgularājibhyaḥ
Genitiveaṅgularājeḥ aṅgularājyoḥ aṅgularājīnām
Locativeaṅgularājau aṅgularājyoḥ aṅgularājiṣu

Compound aṅgularāji -

Adverb -aṅgularāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria