Declension table of ?aṅgulapramāṇā

Deva

FeminineSingularDualPlural
Nominativeaṅgulapramāṇā aṅgulapramāṇe aṅgulapramāṇāḥ
Vocativeaṅgulapramāṇe aṅgulapramāṇe aṅgulapramāṇāḥ
Accusativeaṅgulapramāṇām aṅgulapramāṇe aṅgulapramāṇāḥ
Instrumentalaṅgulapramāṇayā aṅgulapramāṇābhyām aṅgulapramāṇābhiḥ
Dativeaṅgulapramāṇāyai aṅgulapramāṇābhyām aṅgulapramāṇābhyaḥ
Ablativeaṅgulapramāṇāyāḥ aṅgulapramāṇābhyām aṅgulapramāṇābhyaḥ
Genitiveaṅgulapramāṇāyāḥ aṅgulapramāṇayoḥ aṅgulapramāṇānām
Locativeaṅgulapramāṇāyām aṅgulapramāṇayoḥ aṅgulapramāṇāsu

Adverb -aṅgulapramāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria