Declension table of ?aṅgulapramāṇa

Deva

NeuterSingularDualPlural
Nominativeaṅgulapramāṇam aṅgulapramāṇe aṅgulapramāṇāni
Vocativeaṅgulapramāṇa aṅgulapramāṇe aṅgulapramāṇāni
Accusativeaṅgulapramāṇam aṅgulapramāṇe aṅgulapramāṇāni
Instrumentalaṅgulapramāṇena aṅgulapramāṇābhyām aṅgulapramāṇaiḥ
Dativeaṅgulapramāṇāya aṅgulapramāṇābhyām aṅgulapramāṇebhyaḥ
Ablativeaṅgulapramāṇāt aṅgulapramāṇābhyām aṅgulapramāṇebhyaḥ
Genitiveaṅgulapramāṇasya aṅgulapramāṇayoḥ aṅgulapramāṇānām
Locativeaṅgulapramāṇe aṅgulapramāṇayoḥ aṅgulapramāṇeṣu

Compound aṅgulapramāṇa -

Adverb -aṅgulapramāṇam -aṅgulapramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria