Declension table of ?aṅgulamānā

Deva

FeminineSingularDualPlural
Nominativeaṅgulamānā aṅgulamāne aṅgulamānāḥ
Vocativeaṅgulamāne aṅgulamāne aṅgulamānāḥ
Accusativeaṅgulamānām aṅgulamāne aṅgulamānāḥ
Instrumentalaṅgulamānayā aṅgulamānābhyām aṅgulamānābhiḥ
Dativeaṅgulamānāyai aṅgulamānābhyām aṅgulamānābhyaḥ
Ablativeaṅgulamānāyāḥ aṅgulamānābhyām aṅgulamānābhyaḥ
Genitiveaṅgulamānāyāḥ aṅgulamānayoḥ aṅgulamānānām
Locativeaṅgulamānāyām aṅgulamānayoḥ aṅgulamānāsu

Adverb -aṅgulamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria