Declension table of ?aṅgulamāna

Deva

NeuterSingularDualPlural
Nominativeaṅgulamānam aṅgulamāne aṅgulamānāni
Vocativeaṅgulamāna aṅgulamāne aṅgulamānāni
Accusativeaṅgulamānam aṅgulamāne aṅgulamānāni
Instrumentalaṅgulamānena aṅgulamānābhyām aṅgulamānaiḥ
Dativeaṅgulamānāya aṅgulamānābhyām aṅgulamānebhyaḥ
Ablativeaṅgulamānāt aṅgulamānābhyām aṅgulamānebhyaḥ
Genitiveaṅgulamānasya aṅgulamānayoḥ aṅgulamānānām
Locativeaṅgulamāne aṅgulamānayoḥ aṅgulamāneṣu

Compound aṅgulamāna -

Adverb -aṅgulamānam -aṅgulamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria