Declension table of ?aṅguṣṭhya

Deva

MasculineSingularDualPlural
Nominativeaṅguṣṭhyaḥ aṅguṣṭhyau aṅguṣṭhyāḥ
Vocativeaṅguṣṭhya aṅguṣṭhyau aṅguṣṭhyāḥ
Accusativeaṅguṣṭhyam aṅguṣṭhyau aṅguṣṭhyān
Instrumentalaṅguṣṭhyena aṅguṣṭhyābhyām aṅguṣṭhyaiḥ aṅguṣṭhyebhiḥ
Dativeaṅguṣṭhyāya aṅguṣṭhyābhyām aṅguṣṭhyebhyaḥ
Ablativeaṅguṣṭhyāt aṅguṣṭhyābhyām aṅguṣṭhyebhyaḥ
Genitiveaṅguṣṭhyasya aṅguṣṭhyayoḥ aṅguṣṭhyānām
Locativeaṅguṣṭhye aṅguṣṭhyayoḥ aṅguṣṭhyeṣu

Compound aṅguṣṭhya -

Adverb -aṅguṣṭhyam -aṅguṣṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria